दिवाली श्लोक संस्कृत | Diwali Shlok in Sanskrit
- दीपज्योतिः परंब्रह्म दीपज्योतिर्जनार्दनः। दीपो हरतु मे पापं दीपज्योतिर्नमोऽस्तु ते॥ शुभ दीपावलिः ॥
- हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम्। चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥ शुभ दीपावलिः
- सर्वज्ञे सर्ववरदे सर्वदुष्टभयंकरि। सर्वदुःखहरे देवि महालक्ष्मि नमोऽस्तुते ।। शुभ दीपावलिः ।।
- श्रीवर्चस्वमायुष्यमारोग्यमाविधात् पवमानं महीयते। धान्यं धनं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः ।। मां लक्ष्मी सदैव आप पर कृपा बनाए रखें, शुभ दीपावली।।
- सिद्धिबुद्धिप्रदे देवि भुक्तिमुक्तिप्रदायिनि। मन्त्रपूते सदा देवि महालक्ष्मि नमोस्तु ते ॥ दिवाली की हार्दिक शुभकामनाएं।।
- महालक्ष्मी नमस्तुभ्यं नमस्तुभ्यं सुरेश्वरी । हरी प्रिये नमस्तुभ्यं नमस्तुभ्यं दयानिधे ।। दीपावली पर्व की हार्दिक शुभकामनाएं।।
- दीपस्य प्रकाशः न केवलं भवतः । गृहम् उज्ज्वालयतु जीवनम् अपि ।। ।Happy Diwali 2023।
- शुभं करोति कल्याणं आरोग्यं धनसंपदा । शत्रुबुद्धि-विनाशाय दीपज्योती नमोऽस्तुते ।। शुभ दीपावलिः ।।