दिवाली श्लोक संस्कृत | Diwali Shlok in Sanskrit

दिवाली श्लोक संस्कृत | Diwali Shlok in Sanskrit

 


  1. दीपज्योतिः परंब्रह्म दीपज्योतिर्जनार्दनः। दीपो हरतु मे पापं दीपज्योतिर्नमोऽस्तु ते॥ शुभ दीपावलिः ॥
  2. हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम्। चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥ शुभ दीपावलिः
  3. सर्वज्ञे सर्ववरदे सर्वदुष्टभयंकरि। सर्वदुःखहरे देवि महालक्ष्मि नमोऽस्तुते ।।  शुभ दीपावलिः ।।
  4. श्रीवर्चस्वमायुष्यमारोग्यमाविधात् पवमानं महीयते। धान्यं धनं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः ।। मां लक्ष्मी सदैव आप पर कृपा बनाए रखें, शुभ दीपावली।।
  5. सिद्धिबुद्धिप्रदे देवि भुक्तिमुक्तिप्रदायिनि। मन्त्रपूते सदा देवि महालक्ष्मि नमोस्तु ते ॥ दिवाली की हार्दिक शुभकामनाएं।।
  6. महालक्ष्मी नमस्तुभ्यं नमस्तुभ्यं सुरेश्वरी । हरी प्रिये नमस्तुभ्यं नमस्तुभ्यं दयानिधे ।। दीपावली पर्व की हार्दिक शुभकामनाएं।।
  7. दीपस्य  प्रकाशः न केवलं  भवतः । गृहम्  उज्ज्वालयतु जीवनम् अपि ।।   ।Happy Diwali 2023।
  8. शुभं करोति कल्याणं आरोग्यं धनसंपदा । शत्रुबुद्धि-विनाशाय दीपज्योती नमोऽस्तुते ।।  शुभ दीपावलिः ।।
एक टिप्पणी भेजें (0)
और नया पुराने