Shri Neel Saraswati Stotram ।श्री नील सरस्वती स्तोत्रम्

 Shri Neel Saraswati Stotram  Lyrics।श्री नील सरस्वती स्तोत्रम् 

श्री गणेशाय नमः ॥


घोररूपे महारावे सर्वशत्रुवशङ्करी ।

भक्तेभ्यो वरदे देवि त्राहि मां शरणागतम् ॥ १॥


सुराऽसुरार्चिते देवि सिद्धगन्धर्वसेविते ।

जाड्यपापहरे देवि त्राहि मां शरणागतम् ॥ २॥


जटाजूटसमायुक्ते लोलजिह्वानुकारिणी ।

द्रुतबुद्धिकरे देवि त्राहि मां शरणागतम् ॥ ३॥


सौम्यरूपे घोररूपे चण्डरूपे नमोऽस्तु ते ।

दृष्टिरूपे नमस्तुभ्यं त्राहि मां शरणागतम् ॥ ४॥


जडानां जडतां हम्सि भक्तानां भक्तवत्सले ।

मूढतां हर मे देवि त्राहि मां शरणागतम् ॥ ५॥


ह्रूं ह्रूंकारमये देवि बलिहोमप्रिये नमः ।

उग्रतारे नमस्तुभ्यं त्राहि मां शरणागतम् ॥ ६॥


बुद्धिं देहि यशो देहि कवित्वं देहि देहि मे ।

कुबुद्धिं हर मे देवि त्राहि मां शरणागतम् ॥ ७॥


इन्द्रादिदेव सद्वृन्दवन्दिते करुणामयी ।

तारे ताराधिनाथास्ये त्राहि मां शरणागतम् ॥ ८॥


फलश्रुतिः ॥

अष्टम्यां च चतुर्दश्यां नवम्यां यः पठेन्नरः ।

षण्मासैः सिद्धिमाप्नोति नाऽत्र कार्या विचारणा ॥ १॥


मोक्षार्थी लभते मोक्षं धनार्थी धनमाप्नुयात् ।

विद्यार्थी लभते विद्यां तर्कव्याकरणादिकाम् ॥ २॥


इदं स्तोत्रं पठेद्यस्तु सततं श्रद्धयान्वितः ।

तस्य शत्रुः क्षयं याति महाप्रज्ञा च जायते ॥ ३॥


पीडायां वापि सङ्ग्रामे जप्ये दाने तथा भये ।

य इदं पठति स्तोत्रं शुभं तस्य न संशयः ॥ ४॥


स्तोत्रेणानेन देवेशि स्तुत्वा देवीं सुरेश्वरीम् ।

सर्वकाममवाप्नोति सर्वविद्यानिधिर्भवेत् ॥ ५॥


इति ते कथितं दिव्यं स्तोत्रं सारस्वतप्रदम् ।

अस्मात्परतरं नास्ति स्तोत्रं तन्त्रे महेश्वरी ॥ ६॥


इति बृहन्निलतन्त्रे द्वितीयपटले तारिणी नील सरस्वती स्तोत्रं समाप्तम् ॥

एक टिप्पणी भेजें (0)