Saraswati Stotram ।सरस्वती स्तोत्रम्

 Saraswati Stotram ।सरस्वती स्तोत्रम्


या कुंदेंदु तुषारहारधवला या शुभ्रवस्त्रावृता

या वीणावरदंडमंडितकरा या श्वेतपद्मासना ।

या ब्रह्माच्युत शंकरप्रभृतिभिर्देवैस्सदा पूजिता

सा मां पातु सरस्वती भगवती निश्शेषजाड्यापहा ॥ 1 ॥


दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिनिभै रक्षमालांदधाना

हस्तेनैकेन पद्मं सितमपिच शुकं पुस्तकं चापरेण ।

भासा कुंदेंदुशंखस्फटिकमणिनिभा भासमानाzसमाना

सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना ॥ 2 ॥


सुरासुरैस्सेवितपादपंकजा करे विराजत्कमनीयपुस्तका ।

विरिंचिपत्नी कमलासनस्थिता सरस्वती नृत्यतु वाचि मे सदा ॥ 3 ॥


सरस्वती सरसिजकेसरप्रभा तपस्विनी सितकमलासनप्रिया ।

घनस्तनी कमलविलोललोचना मनस्विनी भवतु वरप्रसादिनी ॥ 4 ॥


सरस्वति नमस्तुभ्यं वरदे कामरूपिणि ।

विद्यारंभं करिष्यामि सिद्धिर्भवतु मे सदा ॥ 5 ॥


सरस्वति नमस्तुभ्यं सर्वदेवि नमो नमः ।

शांतरूपे शशिधरे सर्वयोगे नमो नमः ॥ 6 ॥


नित्यानंदे निराधारे निष्कलायै नमो नमः ।

विद्याधरे विशालाक्षि शुद्धज्ञाने नमो नमः ॥ 7 ॥


शुद्धस्फटिकरूपायै सूक्ष्मरूपे नमो नमः ।

शब्दब्रह्मि चतुर्हस्ते सर्वसिद्ध्यै नमो नमः ॥ 8 ॥


मुक्तालंकृत सर्वांग्यै मूलाधारे नमो नमः ।

मूलमंत्रस्वरूपायै मूलशक्त्यै नमो नमः ॥ 9 ॥


मनोन्मनि महाभोगे वागीश्वरि नमो नमः ।

वाग्म्यै वरदहस्तायै वरदायै नमो नमः ॥ 10 ॥


वेदायै वेदरूपायै वेदांतायै नमो नमः ।

गुणदोषविवर्जिन्यै गुणदीप्त्यै नमो नमः ॥ 11 ॥


सर्वज्ञाने सदानंदे सर्वरूपे नमो नमः ।

संपन्नायै कुमार्यै च सर्वज्ञे ते नमो नमः ॥ 12 ॥


योगानार्य उमादेव्यै योगानंदे नमो नमः ।

दिव्यज्ञान त्रिनेत्रायै दिव्यमूर्त्यै नमो नमः ॥ 13 ॥


अर्धचंद्रजटाधारि चंद्रबिंबे नमो नमः ।

चंद्रादित्यजटाधारि चंद्रबिंबे नमो नमः ॥ 14 ॥


अणुरूपे महारूपे विश्वरूपे नमो नमः ।

अणिमाद्यष्टसिद्धायै आनंदायै नमो नमः ॥ 15 ॥


ज्ञान विज्ञान रूपायै ज्ञानमूर्ते नमो नमः ।

नानाशास्त्र स्वरूपायै नानारूपे नमो नमः ॥ 16 ॥


पद्मजा पद्मवंशा च पद्मरूपे नमो नमः ।

परमेष्ठ्यै परामूर्त्यै नमस्ते पापनाशिनी ॥ 17 ॥


महादेव्यै महाकाल्यै महालक्ष्म्यै नमो नमः ।

ब्रह्मविष्णुशिवायै च ब्रह्मनार्यै नमो नमः ॥ 18 ॥


कमलाकरपुष्पा च कामरूपे नमो नमः ।

कपालिकर्मदीप्तायै कर्मदायै नमो नमः ॥ 19 ॥


सायं प्रातः पठेन्नित्यं षण्मासात्सिद्धिरुच्यते ।

चोरव्याघ्रभयं नास्ति पठतां शृण्वतामपि ॥ 20 ॥


इत्थं सरस्वती स्तोत्रमगस्त्यमुनि वाचकम् ।

सर्वसिद्धिकरं नॄणां सर्वपापप्रणाशनम् ॥ 21 ॥


एक टिप्पणी भेजें (0)