जीव अष्टकम् I JIV ASTHAKAM

 जीव अष्टकम् I  JIV ASTHAKAM

जीव अष्टकम् अहम् अचि न्त्यः 

अमरः नि त्यो रूपः अहं सत्यो सत्यां शः 

सत्यस्वरूपः अहम् अक्लेद्य श्च अदा ह्यः 

अशो ष्यः अहं कृष्णदा सः अहं कृष्णदा सः ||१||


 ना हं ब्रह्मा वि ष्णु च रुद्र: बसो बः

ना हम् आदि त्यो मरुतः यक्षः देवः 

ना हं बा लः बृद्धश्च ना री पुरुषः 

अहं कृष्णदा सः अहं कृष्णदा सः ||२|| 


अहं अजन्मा अब्ययो मुक्त सत्यः 

अहम् कूटस्था चल पुरुषो नि त्यः 

अहं कृष्णां शः कृष्ण देवस्य अंशः 

अहं कृष्णदा सः अहं कृष्णदा सः ||३|| 


ना हम् एतत् देहश्च ना तस्य अंगः

 ना हं कस्य संगश्च ना हम् असंगः

 ना हं पंचप्रा णः ना हं पंचको षः 

अहं कृष्णदा सः अहं कृष्णदा सः ||४|| 


अहं गुणा ती तः अहं का ला ती तः 

अहं आनन्दो शि ब स्वरूपो सत्यः 

अहं चि दा नन्दो हं कृष्णस्य दा सः 


अहं कृष्णदा सः अहं कृष्णदा सः ||५|| 

अहम् तेन सह एकत्वं सम्भन्धम्

 अहम् तेन सह सम्भन्धम् पृथकम् 

अहम् तदभेदा भेदश्च अचि न्त्यम् 


अहं कृष्णदा सः अहं कृष्णदा सः ||६|| 

अहं वि स्मृतवा न् मम रूपो शुद्धः 

अहं मा या अनले देहे आबद्धः

 अहं शतो शतः आशया नि बद्धः 

अहं कृष्णदा सः अहं कृष्णदा सः ||७|| 




अहं कृष्णदा सः अहं कृष्णदा सः 

अहं कृष्णदा सः अहं कृष्णदा सः

 अहं कृष्णदा सः अहं कृष्णदा सः 

अहं कृष्णदा सः अहं कृष्णदा सः ||८||

 || इति जी व अष्टकम् सम्पूर्णम् ||

एक टिप्पणी भेजें (0)
और नया पुराने