जीव अष्टकम् I JIV ASTHAKAM
जीव अष्टकम् अहम् अचि न्त्यः
अमरः नि त्यो रूपः अहं सत्यो सत्यां शः
सत्यस्वरूपः अहम् अक्लेद्य श्च अदा ह्यः
अशो ष्यः अहं कृष्णदा सः अहं कृष्णदा सः ||१||
ना हं ब्रह्मा वि ष्णु च रुद्र: बसो बः
ना हम् आदि त्यो मरुतः यक्षः देवः
ना हं बा लः बृद्धश्च ना री पुरुषः
अहं कृष्णदा सः अहं कृष्णदा सः ||२||
अहं अजन्मा अब्ययो मुक्त सत्यः
अहम् कूटस्था चल पुरुषो नि त्यः
अहं कृष्णां शः कृष्ण देवस्य अंशः
अहं कृष्णदा सः अहं कृष्णदा सः ||३||
ना हम् एतत् देहश्च ना तस्य अंगः
ना हं कस्य संगश्च ना हम् असंगः
ना हं पंचप्रा णः ना हं पंचको षः
अहं कृष्णदा सः अहं कृष्णदा सः ||४||
अहं गुणा ती तः अहं का ला ती तः
अहं आनन्दो शि ब स्वरूपो सत्यः
अहं चि दा नन्दो हं कृष्णस्य दा सः
अहं कृष्णदा सः अहं कृष्णदा सः ||५||
अहम् तेन सह एकत्वं सम्भन्धम्
अहम् तेन सह सम्भन्धम् पृथकम्
अहम् तदभेदा भेदश्च अचि न्त्यम्
अहं कृष्णदा सः अहं कृष्णदा सः ||६||
अहं वि स्मृतवा न् मम रूपो शुद्धः
अहं मा या अनले देहे आबद्धः
अहं शतो शतः आशया नि बद्धः
अहं कृष्णदा सः अहं कृष्णदा सः ||७||
अहं कृष्णदा सः अहं कृष्णदा सः
अहं कृष्णदा सः अहं कृष्णदा सः
अहं कृष्णदा सः अहं कृष्णदा सः
अहं कृष्णदा सः अहं कृष्णदा सः ||८||
|| इति जी व अष्टकम् सम्पूर्णम् ||